A 469-4 Acyutāṣṭaka
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 469/4
Title: Acyutāṣṭaka
Dimensions: 16.5 x 8.5 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1614
Remarks:
Reel No. A 469-4 Inventory No. 193
Title Acyutāṣṭaka
Author Śaṅkarācārya
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 16.5 x 8.5 cm
Folios 2
Lines per Folio 6
Foliation figures on the verso, in the upper left-hand margin under the abbreviation a. ka. and in the lower right-hand margin under the word rāmaḥ
Place of Deposit NAK
Accession No. 1/1614
Manuscript Features
śrīkṛṣṇaḥ śaraṇaṃ mama acyutāṣṭaka
Excerpts
«Complete transcript:»
śrīgaṇeśāya namaḥ || ||
acyutācyuta hare paramātman
rāma kṛṣṇa puruṣottama viṣṇo ||
vāsudeva bhagavann aniruddha
śrīpate śamaya duḥkham aśeṣam || 1 ||
rāmacandra raghunāyaka deva
dīnanātha duritakṣayakārin ||
pādavendra yadubhūṣaṇa yajña
śrīºº || 2 ||
viśvamaṃgala vibho jagadīśa
nandanandana nṛsiṃha narendra ||
muktidāyaka mukunda murāre
śrīºº || 3 ||
devakītanaya duḥkhadavāgne
rādhikāramaṇa ramya sumūrtte ||
duḥkhamocana bhavārṇavahanta[ḥ]
śrīºº || 4 ||
gopikāvadanacandracakora
nityanirguṇa niraṃjana jiṣṇo ||
jyotirūpa jaya śaṃkara sarva
śrīºº || 5 ||
gokuleśa giridhāraṇa dhīra
yāmunītaṭanikhelana vīra ||
nāradādimunivanditapāda
śrīºº || 6 ||
dvārikādhipa durantaguṇābdhe
prāṇanātha paripūrṇa bhavāre ||
jñānagamya bhavasāgarabrahman
śrīºº || 7 ||
duṣṭanirdalana deva dayālo
padmanābha dharaṇīdhara dharma ||
rāvaṇāntaka rameśa bhavāre
śrīpate śamaya duḥkham aśeṣam || 8 ||
acyutāṣṭakam idaṃ ramaṇīyaṃ
nirmitaṃ bhavabhayaughanihantuḥ ||
yaḥ paṭhed viṣayavṛttinivṛttir
janmadḥkham akhilaṃ sa jahāti || 9 || ||
iti śrīmacchaṃkarā[cā]ryaviracitaṃ acyutāṣṭakaṃ samāptam || ❁ ||
śubham astu || ❁ || (fol. 1v1–2v5)
Microfilm Details
Reel No. A 469/4
Date of Filming 25-07-1972
Exposures 5
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 09-03-2009
Bibliography